B 95-8 Sukhāvatīvyūha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 95/8
Title: Sukhāvatīvyūha
Dimensions: 30 x 15 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: SAM 1048
Acc No.: NAK 4/71
Remarks:
Reel No. B 95-8 Inventory No. 72393
Title Sukhāvatīvyūha
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 15.0 cm
Folios 39
Lines per Folio 10
Foliation figures in the lower right-hand margin of the verso
Date of Copying NS 1048
Place of Deposit NAK
Accession No. 4/71
Manuscript Features
Excerpts
Beginning
oṁ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||
namo daśadiganaṃtāparyantalokadhātupratiṣṭhitebhyaḥ ||
sarvabuddhabodhisatvāryyaśrāvakapratyekabuddhebhyo ʼtītānāgatapratyū(!)tpannebhyaḥ ||
namo ʼmitābhāya ||
namo ʼmitāyū(!)ṣe ||
namo ʼciṃtyaguṇākarātmane ||
namo ʼmitaprabhāyate muneḥ sukhāvatīṃ yāmitavānukaṃpayā sukhāvatīṃ kānanaṃ citrakānanāṃ || manoramāṃ sugatasutair alaṃkṛtāṃ tathāśrayāṃ prathitayaśasyadhīmataḥ prayāmitāṃ ca bhumaṇiratnasaṃcayāṃ || ||
evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe pravate mahatā bhikṣusaṃghena sārddhaṃ dvātriṃśatā(!)[[bhi]]r bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāśravair niḥkleśvair uṣita†vanbhiḥ† samyagājñā[[nā]]suvimuktacittaiḥ parikṣīṇabhavasaṃyojanair anuprāptasvakāryai(!) vijitavan(!)bhir uttamadamaśamathaprāptaiḥ suvimuktacittaiḥ suvimuktaprajñaiḥ mahānāgaiḥ ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñaiḥ sthavirair mahāśrāvakaiḥ || tad yathā (||) ā[[ryya]]jñātakauṇḍinyena ca || ā[[pya]]śvajitā ca vāṣpeṇa ca || mahānāmnā ca || bhadrajitā ca (||) yaśodevena ca (||) vimalena ca (||) subāhunā ca (||) (fol. 1v1–10)
End
divyamānuṣyakāni(!) ca †bhūryāṇi† sampravāditāny abhūvan
anumodanāśabdena ca yāvad akaniṣṭhabhū(!)vanaṃ vijñaptam abhūt || || idam avocad bhagavān āttamanā ajito bodhisattvo mahāsatva āyuṣmāṃś cānaṃdaḥ sā ca sarvāvatīparṣat sadevamānuṣāsuragaṃdharva(!)ś ca loko bhagavato bhāṣitam abhyanandan iti || || bhagavato mitābhasya tathāgatasya guṇaparikīrttanaṃ bodhisattvānām avaivartyabhūmipraveśa[ḥ] amitābhavyūhaparivarttaḥ sukhāvatīvyūyaḥ saṃpūrṇaḥ || || (fol. 39r4–8)
Colophon
iti śrīmadamitābhasya tathāgatasya sukhāvati(!)vyūhamahāyānasu(!)traṃ samāptā⟨ṃ⟩m || ||
ye dharmmā hetuprabhavā
hetu[s] teṣāṃ tathāgata[ḥ] he(!) [a]vadat
teṣāṃ ca yo nirodha
evamvādī mahāśramaṃ(!)nam(!) || ||
śubhasamvat 1048 miti jyeṣṭa(!)kṛṣṇadda(!) saṃpūrṇa(!) (fol. 39r8–10)
Microfilm Details
Reel No. B 95/8
Date of Filming not indicated
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-02-2009
Bibliography