B 95-8 Sukhāvatīvyūha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 95/8
Title: Sukhāvatīvyūha
Dimensions: 30 x 15 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: SAM 1048
Acc No.: NAK 4/71
Remarks:


Reel No. B 95-8 Inventory No. 72393

Title Sukhāvatīvyūha

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 15.0 cm

Folios 39

Lines per Folio 10

Foliation figures in the lower right-hand margin of the verso

Date of Copying NS 1048

Place of Deposit NAK

Accession No. 4/71

Manuscript Features

Excerpts

Beginning

oṁ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

namo daśadiganaṃtāparyantalokadhātupratiṣṭhitebhyaḥ ||

sarvabuddhabodhisatvāryyaśrāvakapratyekabuddhebhyo ʼtītānāgatapratyū(!)tpannebhyaḥ ||

namo ʼmitābhāya ||

namo ʼmitāyū(!)ṣe ||

namo ʼciṃtyaguṇākarātmane ||

namo ʼmitaprabhāyate muneḥ sukhāvatīṃ yāmitavānukaṃpayā sukhāvatīṃ kānanaṃ citrakānanāṃ || manoramāṃ sugatasutair alaṃkṛtāṃ tathāśrayāṃ prathitayaśasyadhīmataḥ prayāmitāṃ ca bhumaṇiratnasaṃcayāṃ ||     ||

evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe pravate mahatā bhikṣusaṃghena sārddhaṃ dvātriṃśatā(!)[[bhi]]r bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāśravair niḥkleśvair uṣita†vanbhiḥ† samyagājñā[[nā]]suvimuktacittaiḥ parikṣīṇabhavasaṃyojanair anuprāptasvakāryai(!) vijitavan(!)bhir uttamadamaśamathaprāptaiḥ suvimuktacittaiḥ suvimuktaprajñaiḥ mahānāgaiḥ ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñaiḥ sthavirair mahāśrāvakaiḥ || tad yathā (||) ā[[ryya]]jñātakauṇḍinyena ca || ā[[pya]]śvajitā ca vāṣpeṇa ca || mahānāmnā ca || bhadrajitā ca (||) yaśodevena ca (||) vimalena ca (||) subāhunā ca (||) (fol. 1v1–10)

End

divyamānuṣyakāni(!) ca †bhūryāṇi† sampravāditāny abhūvan

anumodanāśabdena ca yāvad akaniṣṭhabhū(!)vanaṃ vijñaptam abhūt ||      || idam avocad bhagavān āttamanā ajito bodhisattvo mahāsatva āyuṣmāṃś cānaṃdaḥ sā ca sarvāvatīparṣat sadevamānuṣāsuragaṃdharva(!)ś ca loko bhagavato bhāṣitam abhyanandan iti ||     || bhagavato mitābhasya tathāgatasya guṇaparikīrttanaṃ bodhisattvānām avaivartyabhūmipraveśa[ḥ] amitābhavyūhaparivarttaḥ sukhāvatīvyūyaḥ saṃpūrṇaḥ ||      || (fol. 39r4–8)

Colophon

iti śrīmadamitābhasya tathāgatasya sukhāvati(!)vyūhamahāyānasu(!)traṃ samāptā⟨ṃ⟩m ||     ||

ye dharmmā hetuprabhavā

hetu[s] teṣāṃ tathāgata[ḥ] he(!) [a]vadat

teṣāṃ ca yo nirodha

evamvādī mahāśramaṃ(!)nam(!) ||     ||

śubhasamvat 1048 miti jyeṣṭa(!)kṛṣṇadda(!) saṃpūrṇa(!) (fol. 39r8–10)

Microfilm Details

Reel No. B 95/8

Date of Filming not indicated

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-02-2009

Bibliography